楞嚴(yán)咒梵文參考讀音.pdf

楞嚴(yán)咒梵文參考讀音.pdf

ID:50161196

大?。?03.89 KB

頁數(shù):32頁

時(shí)間:2020-03-08

楞嚴(yán)咒梵文參考讀音.pdf_第1頁
楞嚴(yán)咒梵文參考讀音.pdf_第2頁
楞嚴(yán)咒梵文參考讀音.pdf_第3頁
楞嚴(yán)咒梵文參考讀音.pdf_第4頁
楞嚴(yán)咒梵文參考讀音.pdf_第5頁
楞嚴(yán)咒梵文參考讀音.pdf_第6頁
楞嚴(yán)咒梵文參考讀音.pdf_第7頁
楞嚴(yán)咒梵文參考讀音.pdf_第8頁
楞嚴(yán)咒梵文參考讀音.pdf_第9頁
楞嚴(yán)咒梵文參考讀音.pdf_第10頁
資源描述:

《楞嚴(yán)咒梵文參考讀音.pdf》由會(huì)員上傳分享,免費(fèi)在線閱讀,更多相關(guān)內(nèi)容在工程資料-天天文庫。

1、?大佛頂如來?廣放光明聚?現(xiàn)大白傘蓋?遍覆三千世界??摩訶悉怛多鉢怛囉?金剛無礙大道場(chǎng)??最勝無比大威德金輪?帝祖囉施??都攝一切大明王?總集不可說?百千旋陀羅尼?十方如來??清淨(jìng)海眼?微妙秘密?大陀羅尼。Stathāgata-u??īsā??Sitāta-Patra??Aparā-jita??Praty-a?gira??Dhāra?ī?一唐?大興善寺三蔵沙門不空大師Amogha-Vajra金剛上師譯Stathāgata-u??īsā??Sitāta-Patra??Aparā-jita??大佛頂如來頂髻白傘蓋無有能及Praty-a?gira??Dhāra?ī?甚能調(diào)伏總持第一會(huì)毘盧真法

2、會(huì)—金輪佛頂—nama?sarvabuddhabodhi-satve-bhya??敬禮一切諸佛及諸大菩薩眾nama?saptānā?samyak-sa?buddhako?īna?sa-?rāvakasa?ghānā??敬禮七俱胝真實(shí)究竟正覺及聲聞大眾[下面五句禮敬聲聞四果羅漢眾]namoloke-arhantānā??敬禮世間所有四果阿羅漢眾nama?srota-āpannānā??敬禮初果須陀洹眾nama?sak?dāgāmīnā??敬禮二果斯陀含眾nama?anāgāmīnā??敬禮三果阿那含眾namolokesamyag-gatānā?samyak-prati-pannānā??

3、敬禮世間諸正行眾及諸向正行眾[下面禮敬四大天仙神眾]namodevari?īnā??敬禮諸天仙神眾nama?siddhavidyā-dhārar?īnā??āpānu-grahasamarthānā??敬禮所有誦持明咒獲成就且有能力攝受降伏(諸降頭黑法類)之諸天仙眾namobrahma?e?敬禮大梵天王眾namaindrāya?敬禮帝釋天王眾[下面禮敬三大為世人所尊敬的護(hù)法大眾]namobhagavatarudrāyaumā-pati--sahīyāya?敬禮為世所尊的嚧陀囉耶(大自在天主)、烏摩般帝(大自在天后主)娑醯夜耶護(hù)法聖眾namo(bhagavate)nārāya?āyala

4、k?mipa?ca--mahā--mudrānamas-k?tāya?敬禮為世所尊能具足五大持印之那羅延天女、大財(cái)富天女等諸眷屬護(hù)法聖眾namobhagavatemahā--kālāyatripura-nagaravi-drāpa?a--kārāyaadhi-muktika?ma?ānavāsinemāt?-ga?anamas-k?tāya?敬禮為世所尊能摧壞三界城、樂住於墓地解脫、能被所有神母部眾歸依敬禮的之大黑天(摩訶迦辣)護(hù)法聖眾[下面五句敬禮五大部如來世尊種族]namobhagavatetathāgatakulāya?敬禮佛部族如來(如來、佛、灌頂部、息災(zāi)法)namobhaga

5、vatepadmakulāya?敬禮蓮華部如來(蓮華部、敬愛法)namobhagavatevajrakulāya?敬禮金剛部族如來(金剛部、降伏法)namobhagavatema?ikulāya?敬禮寶珠部族如來(寶珠、寶生部、增益法)namobhagavategajakulāya?敬禮大象部族如來(羯磨法、鉤召法)[下面七句禮敬七大如來世尊]namobhagavated??ha-??ra-sena-pra-hara?a--rājāyatathāgatāyaarhatesamyak-sa?buddhāya?敬禮世尊如來應(yīng)正等正覺勇猛部器械王佛(威猛將軍持器仗王如來)namobhagav

6、ateamitābhāyatathāgatāyaarhatesamyak-sa?buddhāya?敬禮世尊如來應(yīng)正等正覺阿彌陀佛(無量壽如來)namobhagavateak?obhyāyatathāgatāyaarhatesamyak-sa?buddhāya?敬禮世尊如來應(yīng)正等正覺不動(dòng)尊佛(阿初如來)namobhagavatebhai?ajya--guru--vai?urya--prabha--rājāyatathāgatāyaarhatesamyak-sa?buddhāya?敬禮世尊如來應(yīng)正等正覺藥師琉璃光王佛namobhagavatesa?pu?pita--sālendra--rā

7、jāyatathāgatāyaarhatesamyak-sambuddhāya?敬禮世尊如來應(yīng)正等正覺娑羅樹華開敷王佛namobhagavate?ākya-munayetathāgatāyaarhatesamyak-sa?buddhāya?敬禮世尊如來應(yīng)正等正覺釋迦牟尼佛namobhagavateratna-kusuma-ketu-rājāyatathāgatāyaarhatesamyak-sa?buddhāya?敬禮世尊如來應(yīng)正等正覺寶華幢王

當(dāng)前文檔最多預(yù)覽五頁,下載文檔查看全文

此文檔下載收益歸作者所有

當(dāng)前文檔最多預(yù)覽五頁,下載文檔查看全文
溫馨提示:
1. 部分包含數(shù)學(xué)公式或PPT動(dòng)畫的文件,查看預(yù)覽時(shí)可能會(huì)顯示錯(cuò)亂或異常,文件下載后無此問題,請(qǐng)放心下載。
2. 本文檔由用戶上傳,版權(quán)歸屬用戶,天天文庫負(fù)責(zé)整理代發(fā)布。如果您對(duì)本文檔版權(quán)有爭(zhēng)議請(qǐng)及時(shí)聯(lián)系客服。
3. 下載前請(qǐng)仔細(xì)閱讀文檔內(nèi)容,確認(rèn)文檔內(nèi)容符合您的需求后進(jìn)行下載,若出現(xiàn)內(nèi)容與標(biāo)題不符可向本站投訴處理。
4. 下載文檔時(shí)可能由于網(wǎng)絡(luò)波動(dòng)等原因無法下載或下載錯(cuò)誤,付費(fèi)完成后未能成功下載的用戶請(qǐng)聯(lián)系客服處理。