維摩詰經(jīng)(梵)11

維摩詰經(jīng)(梵)11

ID:13895986

大?。?7.50 KB

頁數(shù):4頁

時間:2018-07-24

維摩詰經(jīng)(梵)11_第1頁
維摩詰經(jīng)(梵)11_第2頁
維摩詰經(jīng)(梵)11_第3頁
維摩詰經(jīng)(梵)11_第4頁
資源描述:

《維摩詰經(jīng)(梵)11》由會員上傳分享,免費在線閱讀,更多相關(guān)內(nèi)容在行業(yè)資料-天天文庫。

1、Home§CanonTextsBrowsebyCategory§RomanizedTitles§????????Titles§Bibliography§ResourcesNews§Catalog§DownloadFont§OurMissionDonations§PeopleContactUsUsagePolicyFaceBook窗體頂端Searchthissite:窗體底端Home?āryavimalakīrtinirde?onāmamahāyānasūtram?11abhiratilokadhātvādāna?tathāgatāk?obhyasandar?ana?ca11abhiratilo

2、kadhātvādāna?tathāgatāk?obhyasandar?ana?caViewRevisionsParallelDevanagariVersion:????????????????????????????????????????????11abhiratilokadhātvādāna?tathāgatāk?obhyasandar?ana?caathabhagavā?llicchavivimalakīrtimetadavocat-"kulaputra,yadātathāgata?dra??umicchasi,tadākatha?pa?yasitathāgatam?"evamāman

3、trayatesma

4、licchavirvimalakīrtibhagavantametadavocat-"bhagavan,yadā'ha?tathāgata?dra??ukāma?,tadādhruva?tathāgatādar?anena(ta?)pa?yāmi

5、(tathāgata?)pūrvāntādanutpanna?cāparāntamagacchanta?capratyutpanne'dhvanyapyaprati??hita?pa?yāmi

6、tatkasyaheto??"(tathāgato)rūpatathatāsvabhāva?carūpāpagata?,vedanā-.

7、.......sa?j?ā......sa?skāra........vij?ānatathatāsvabhāva?cavij?ānāpagata?

8、caturdhātvaprati??hitas(tathāgata)ākā?adhātusama?,?a?āyatanānutpanna?,cak?u??rotraghrā?ajihvākāyamanomārgasamatikrānta?

9、(tathāgatas-)traidhātukāsa?kīr?a?,malatrayarahita?,vimok?atrayānugata?,trividyāprāpta?,apratilabdha(?ca)s

10、ampratilabdha?

11、"sa)sarvadharme?va?le?ani??hāgata?,bhūtako?yapagata?,tathatāsuprati??hita?so'nyonyavigata?

12、(tathāgato)hetvanutpādito'pratyayapratibaddha?,lak?a?āpagata?,asalak?a?a?,nacaikalak?a?onacabhinnalak?a?a?,akalpita?,asa?kalpita?,avikalpita?

13、(tathāgata?)pārenāsti,apārecanāsti,nāstimadhye'pi;ih

14、avātenavātatravā'nyatravānāsti

15、vij?ānena(so)'j?ātavya?,vij?ānasthānannāsti;(sa)nacatamonacāloka?

16、"(tathāgato)nāmāpagatonimittāpagata?,(sa)nāstidurvalovābalavānvā,nacade?asthonacapak?asthita?,ku?alāku?alāpagata?,sa?sk?tāsa?sk?tāpagata?,ka?cidabhilāpyo'rthonāsti;dānamātsarya?īladau??īlyak?āntivyāpādav

17、īryakausīdyadhyānauddhatyapraj?ādau?praj?āsu(so)'nabhilāpya?

18、(tathāgato)nāstisatya?vām??āvā'vadhāra?a?vā'anavadhāra?a?vā,nacajagadvidhirnacajagadabidhi?,sarvavādacaryā'tyantasamucchinna?

19、(sa)k?etrabhā

當(dāng)前文檔最多預(yù)覽五頁,下載文檔查看全文

此文檔下載收益歸作者所有

當(dāng)前文檔最多預(yù)覽五頁,下載文檔查看全文
溫馨提示:
1. 部分包含數(shù)學(xué)公式或PPT動畫的文件,查看預(yù)覽時可能會顯示錯亂或異常,文件下載后無此問題,請放心下載。
2. 本文檔由用戶上傳,版權(quán)歸屬用戶,天天文庫負(fù)責(zé)整理代發(fā)布。如果您對本文檔版權(quán)有爭議請及時聯(lián)系客服。
3. 下載前請仔細(xì)閱讀文檔內(nèi)容,確認(rèn)文檔內(nèi)容符合您的需求后進(jìn)行下載,若出現(xiàn)內(nèi)容與標(biāo)題不符可向本站投訴處理。
4. 下載文檔時可能由于網(wǎng)絡(luò)波動等原因無法下載或下載錯誤,付費完成后未能成功下載的用戶請聯(lián)系客服處理。