維摩詰經(jīng)(梵)12

維摩詰經(jīng)(梵)12

ID:13912075

大?。?6.50 KB

頁數(shù):5頁

時間:2018-07-24

維摩詰經(jīng)(梵)12_第1頁
維摩詰經(jīng)(梵)12_第2頁
維摩詰經(jīng)(梵)12_第3頁
維摩詰經(jīng)(梵)12_第4頁
維摩詰經(jīng)(梵)12_第5頁
資源描述:

《維摩詰經(jīng)(梵)12》由會員上傳分享,免費在線閱讀,更多相關(guān)內(nèi)容在行業(yè)資料-天天文庫

1、Home§CanonTextsBrowsebyCategory§RomanizedTitles§????????Titles§Bibliography§ResourcesNews§Catalog§DownloadFont§OurMissionDonations§PeopleContactUsUsagePolicyFaceBook窗體頂端Searchthissite:窗體底端Home?āryavimalakīrtinirde?onāmamahāyānasūtram?12pūrvayoga?saddharmaparīndanāca12pūrvayoga?s

2、addharmaparīndanācaParallelDevanagariVersion:???????????????????????????12pūrvayoga?saddharmaparīndanācaathabhagavanta??akrodevānāmindraetadavocat-"purā,bhagavan,tathāgatānma?ju?rīkumārabhūtāccadharmaparyāyānā?bahu?atasahasrā?ya?rau?am,para?tuyathā'smāddharmaparyāyādīd??ācintyav

3、ikurva?anayaprave?anirde?a?purānakadācida?rau?am

4、"yesattvā?,bhagavan,ima?dharmaparyāyamudgrahī?yantidhārayi?yantivācayi?yantiparyavāpsyanti,te'pini?sa??ayametād??adharmabhājana?bhaveyu?

5、ka?punarvādoyebhāvanā'dhigamanānuyuktā(bhavi?yanti)?techetsyantisarvadurgati-(mārgam),tebhya?

6、sarvasugatimārgoviv?ta?;sarvabuddhaisted???ābhavi?yanti;tesarvaparapravādighnābhavi?yanti;sarvamārāstai?suparājitābhavi?yanti;tevi?odhitabodhisattvamārgābhavi?yanti,bodhima??asamā?ritāstathāgatagocaresamavasaranti

7、"kulaputrovākuladuhitāvā,bhagavanyaudhārayi?yataima?dharmaparyāya

8、?,tābhyā?sarvaparivāre?asahasatkāra?paryupāsana?kari?yāmi

9、(te?u)grāmanagaranigamajanapadarā??rarājadhānī?u,ye?vaya?dharmaparyāya?caryatenirdi?yateprakā?yate,tenadharma?rava?āyasaparivārogami?yāmi

10、a?raddhe?ukulaputre?u?raddhāmutpādayi?yāmi,?rāddhānā?dhārmikenarak?āvara?aguptikari

11、?yāmi"

12、evamukte,bhagavā??akra?devānāmindrametadāmantrayatesma-"sādhu,devendra,sādhu

13、(yat)tvayāsubhā?itam,tasmi?stathāgato'pyanumodate

14、(yā),devendra,atītānāgatapratyutpannānā?bhagavatā?buddhānā?bodhi?,sā'smāddharmaparyāyānnirdi??ā

15、atodevendra,yekecitkulaputrāvākuladuhitarovema?dh

16、armaparyāyamudgrahī?yanti,anta?a?pustakelikhi?yanti,udgrahī?yantivācayi?yantiparyavāpsyanti,tehyatītānāgatapratyutpannānbhagavatobuddhānpūjayi?yanti

17、"aya?,devendra,trisāhasramahāsāhasralokadhātustathāgatai?paripūr?a?(syāt,paripūr?as)tadyathāpināmek?uvanairvāna?avanairvāve?uvanai

18、rvātilavanairvākhadiravanairvā;(yairaya?lokadhā

當(dāng)前文檔最多預(yù)覽五頁,下載文檔查看全文

此文檔下載收益歸作者所有

當(dāng)前文檔最多預(yù)覽五頁,下載文檔查看全文
溫馨提示:
1. 部分包含數(shù)學(xué)公式或PPT動畫的文件,查看預(yù)覽時可能會顯示錯亂或異常,文件下載后無此問題,請放心下載。
2. 本文檔由用戶上傳,版權(quán)歸屬用戶,天天文庫負責(zé)整理代發(fā)布。如果您對本文檔版權(quán)有爭議請及時聯(lián)系客服。
3. 下載前請仔細閱讀文檔內(nèi)容,確認文檔內(nèi)容符合您的需求后進行下載,若出現(xiàn)內(nèi)容與標(biāo)題不符可向本站投訴處理。
4. 下載文檔時可能由于網(wǎng)絡(luò)波動等原因無法下載或下載錯誤,付費完成后未能成功下載的用戶請聯(lián)系客服處理。